A 338-2 Vṛndāvanamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/2
Title: Vṛndāvanamāhātmya
Dimensions: 25 x 13 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5400
Remarks: as Mārkaṇḍeyap.; = A 1354/2
Reel No. A 338-2 Inventory No. 106732
Title Vṛndāvanamāhātmya
Remarks An alternative title to the text is: sadbhāvasādhanaṃ
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 13.0 cm
Folios 10
Lines per Folio 10
Foliation figures in the middle right hand margin on the verso
Place of Deposit NAK
Accession No. 5/5400
Manuscript Features
On the cover-leaf is written the title || śrīvṛṃdāvanamāhātmyaṃ ||
In the end of the manuscript is attached another text gaṃgāmāhātmya
Excerpts
Beginning
śrīkṛṣṇāya namaḥ || ||
śrīvarāhasaṃhitāyāṃ varāhaṃ prati || ||
pṛthīvy uvāca || ||
anaṃtakoṭibrahmāṇḍe tadvāhyaṃtarasaṃsthite ||
kṛṣṇasthānaparaṃ teṣāṃ pradhānaṃ priyam uttamaṃ ||
yat paraṃ nāsti kṛṣṇasya priyasthānam anuttamaṃ ||
tad ahaṃ śrotum i[c]chāmi kathayasva mahāprabho || ||
śrīvarāha uvāca || ||
guhyāguhyatamaṃ guhyaṃ paramānaṃdakāraṇaṃ ||
atyadbhūtaṃ rahasyānāṃ rahasyaṃ paramaṃ śivaṃ ||
durllabhānāṃ ca paramaṃ durllabhaṃ sarvamohanaṃ |
sarvaśaktim ayaṃ devī sarvataṃtreṣu gopitaṃ |
paramaṃ sthānamūrddhanyaṃ viṣṇur ekāṃtadurllabhaṃ ||
nityaṃ vṛndāvano nāma brahmāṃḍoparisaṃsthitaṃ || (fol. 1v1–6)
End
rasojvalaṃ śriyāy uktaṃ nityam ānaṃdavigrahaṃ ||
idaṃ rahasyaṃ paramaṃ sārāt sārataraṃ priyaṃ ||
guhyāguhyataraṃ devi tav snehāt prakīrttitaṃ ||
yasmai kasmai na dātavyaṃ gopanīyaṃ prayatnataḥ ||
dadyād bhaktāya śāṃtāya mama bhaktiparāya ca ||
advitānaṃtayuktāya sātmikāya rasāyane |
haripūjāvihinī(!)ya na dātavyaṃ kadācana |
yaḥ paṭhet prāyuto nityaṃ śṛṇuyād pāpi yo naraḥ ||
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatiṃ || || || || ❁ || || (fol. 10v1–6)
Colophon
iti śrīvarāhasaṃhitāyāṃ śrīdharanīvarāhasamvāde sadbhāvasādhanaṃ nāma śrīvṛṃdāvanamāhātmyaṃ saṃpūrṇaṃ || || śubham astu || || śrīr astu || || || na || || || kalyāṇam astu || saṃvat 1800 āṣḍhamāse kṛṣṇapakṣe daśamyāṃ caṃdravāsare liṣitaṃ kāśimadhye jośirāma ||
yādṛśaṃ pustakaṃ dṛṣṭā(!) tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || || ❁ || || (fol. 10v6–9)
Microfilm Details
Reel No. A 338/2
Date of Filming 01-05-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 16-03-2010
Bibliography